1. अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत ।
(क) बालः पाठशालागमनवेलायां क्रीडितुम् निर्जगामः ।
(ख) बालस्य मित्राणि विद्यालयगमनार्थं त्वरमाणा बभूवुः ।
(ग) मधुसंग्रहे व्यग्राः
कारणात् सः मधुकरः बालकस्य आह्वानं न अमन्यत् ।
(घ) बालकः चञ्च्वा तृणशलाकादिकमाददानं चटकं अपश्यत् ।
(ङ) बालकः चटकाय स्वादूनि भक्ष्यकवलानि दानस्य लोभं दत्तवान् ।
(च) खिन्नं बालकः श्वानं अकथयत् यत् – मित्र ! अस्मिन् निदाघदिवसे किम् पर्यटसि ?
प्रच्छायशीतलमिदं तरुमूलं
आश्रयस्व । अहं त्वामेव अनुरुपं क्रीडासहायं पश्यामि ।
(छ) बालः अचिन्तयत् – अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नो
भवति । न कोऽपि अहमिव वृथा कालक्षेपं सहते । अथ अहमपि स्वोचितकर्म करोमि ।
2. श्लोकस्य आंग्लभाषायां अनुवादः ।
Where I get love and affection like own son with proper
care. I should not distract myself a
while also to protect that home and owner as well.
3. Write own
the summary of the chapter in English.
4.
स्थूलपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत ।
(क) कीदृशानि भक्ष्यफलानि ते दास्यामि
।
(ख) चटकः कस्मिन् व्यग्रः आसीत् ?
(ग) कुक्कुरः केषां मित्रम् अस्ति ।
(घ) सः कीदृशीं वैदुषीं लब्धवान् ।
(ङ) कस्मात् मया न द्रष्टव्यम् इति ।
5. नमः योगे पञ्चवाक्यानि लिखत ।
(क) गुरवै नमः । (ख)
पित्रे नमः (ग) मात्रे नमः
(घ) आदित्याय नमः (ङ) शिक्षिकाय नमः ।
6. स्तम्भमेलनम् ।
क ख
(क) दृष्टिपथम्
दृष्टेः पन्थाः
(ख) पुस्तकदासाः पुस्तकानां दासः
(ग) विद्याव्यसनी विद्यायाः व्यसनी
(घ) पुष्पोद्यानम् पुष्पाणां उद्यानम्
7. (क) विशेषणपदम् विशेष्यपदम् पृथक्कृत्वा लिखत ।
विशेषणम् विशेष्यः
i. खिन्नः बालः
ii. पलायमानं श्वानम्
iii. प्रीतः बालकः
iv. स्वादूनि
भक्ष्यकवलानि
v. त्वरमाणाः
वयस्याः
(ख) सप्तमी विभक्तिः प्रयोगं कृत्वा शून्यस्थानम् पूरयत ।
i.
बालः पाठशालागमनवेलायां
क्रीडितुं निर्जगामः ।
ii. अस्मिन् जगति प्रत्येकं स्वकृत्ये निमग्नो
भवति ।
iii.
खगः शाखायां नीडः करोति
।
iv. अस्मिन् निदाघदिवसे किमर्तं पर्यटसि ?
v. नगेषु हिमालयः उच्चतमः ।
By
Debashis
Sanskrit cbse class 9 chapter 6
Reviewed by GYAN MANDIR
on
10:55 PM
Rating:

No comments:
Post a Comment