Reach to Me

Blogger templates

Sanskrit cbse class 9 chapter 8




लौहतुला

1. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषया लिखत ।
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?
उ- यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन् स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः इति व्यचिन्तयत् । 
(ख) स्वतुलां याचमानं जीर्णोधनं श्रेष्ठी किम् अकथयत् ?
          उ- श्रेष्ठी अकथयत् – भो ! त्वदीया तुला मूषकैः भक्षिता इति ।
(ग) जीर्णोधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः ?
            उ- जीर्णोधनः गिरिगुहाद्वारं बृहच्छिलया आच्छाद्य गृहमागतः ।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् उवाच ।
          उ- नदी तटात् सः बालः श्येनेन हृतः इति वणिक्पुत्रः उवाच ।
(ङ) धर्माधिकारिभिः जीर्णोधनश्रेष्ठिनौ कथं सन्तौषितौ ?
      उ- धर्माधिकारिभिः तौ जीर्णोधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु प्रदानेन सन्तोषितौ ।
2. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत ।
(क) जीर्णोधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ।
          उ-  कः  विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः ।
          उ-  श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः ?
(ग) श्रेष्ठि उच्चस्वरेण उवाच – भो अब्रह्मण्यम्  अब्रह्मण्यम्
          उ- श्रेष्ठि उच्चस्वरेण किम् उवाच ?
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ ।
          उ- सभ्यैः तौ परस्परं संबोध्य केन/ कथम् सन्तोषितौ ?
3. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयं प्रदत्तः पाठमाधृत्य तं पूरयत ।
          (क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भूक्ता तस्मिन् विबवहीनः यः वसेत् स पुरुषाधमः ।
          (ख) राजन् ! यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः बालकम् हरेत् अत्र संशयः न ।
4. तत्पदं रेखाङ्कितं कुरुत यत्र –
          (क) ल्यप् प्रत्ययः नास्ति -  विहस्य, लौहसहस्रस्य, संबोध्य, आदाय
          (ख) यत्र द्वितीया विभक्तिः नास्ति – श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्
          (ग) यत्र षष्ठी विभक्तिः नास्ति – पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्   
5. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत –
          (क) श्रेष्ठ्याह           =  श्रेष्ठी + आह
          (ख) द्वावपि               = द्वौ + अपि
          (ग) पुरुषोपार्जिता    = पुरुष +  उपार्जिता
            (घ) यथेच्छया          = यथा + इच्छया
          (ङ) स्नानोपकरणम्   = स्नान + उपकरणम्
          (च) स्नानार्थम्            = स्नान + अर्थम्


6. समस्तपदं विग्रहं वा लिखत ।
                   विग्रहः                                      समस्तपदम्
(क) स्नानस्य उपकरणम्          =      स्नानोपकरणम्
(ख)  गिरेः गुहायाम्            =      गिरिगुहायाम्
(ग) धर्मस्य अधिकारी            =  धर्माधिकारी
(घ) विभवेन हीनाः           =   विभवहीनाः
7.  यथापेक्षम् अधोलिखितानाम् शब्दानां सहायतया लौहतुला इति कथायाः सारांशं संस्कृतभाषया लिखत -  
      जीर्णोधनः पूर्वपुरुषोपार्जिता लौहतुला कस्यचित् श्रेष्ठिनः गृहे दत्वा देशान्तरम् प्रस्थितः । कालान्तरे यदा सः पुनः तं तुलाविषये पृच्छति तदा श्रेष्ठिनः त्वदीया तुला मूषकैर्भक्षिता इति वदति । तस्मात् जीर्णधनः तं श्रेष्ठिनं वदति यत् – अहं स्नानार्थं गमिष्यामि त्वमात्मीयं शिशुः मया सह स्नानार्थं प्रेषय । वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य सत्त्वरं गृहमागत्य  श्येनेन हृतः इति अवदत् । एवं विवदमानौ तौ राजकूलं गतौ । यत्र धर्माधिकारी सम्मुखे सर्वं वृत्तान्तं अकथयत् । तस्मात् परस्परं शिशु तुला च परस्परं प्रत्यार्पणेन सन्तोषितौ आसीत् । 
By
DEBASHIS
Sanskrit cbse class 9 chapter 8 Sanskrit cbse class 9 chapter 8 Reviewed by GYAN MANDIR on 10:41 PM Rating: 5

No comments:

My blogs are only related to PHILOSOPHY, MYTHOLOGY, ASTROLOGY, AND C.B.S.E.

Powered by Blogger.