
1. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषया लिखत ।
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?
उ- यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन् स्थाने यः विभवहीनः वसेत्
सः पुरुषाधमः इति व्यचिन्तयत् ।
(ख) स्वतुलां याचमानं जीर्णोधनं श्रेष्ठी किम् अकथयत् ?
उ- श्रेष्ठी अकथयत् –
“भो ! त्वदीया तुला मूषकैः भक्षिता” इति ।
(ग) जीर्णोधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः ?
उ- जीर्णोधनः गिरिगुहाद्वारं
बृहच्छिलया आच्छाद्य गृहमागतः ।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम्
उवाच ।
उ- नदी तटात् सः
बालः श्येनेन हृतः इति वणिक्पुत्रः उवाच ।
(ङ) धर्माधिकारिभिः जीर्णोधनश्रेष्ठिनौ कथं सन्तौषितौ ?
उ- धर्माधिकारिभिः तौ
जीर्णोधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु प्रदानेन सन्तोषितौ ।
2. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत ।
(क) जीर्णोधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन्
व्यचिन्तयत् ।
उ- कः
विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः
।
उ- श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह
प्रस्थितः ?
(ग) श्रेष्ठि उच्चस्वरेण उवाच – भो अब्रह्मण्यम् अब्रह्मण्यम् ।
उ- श्रेष्ठि
उच्चस्वरेण किम् उवाच ?
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ
।
उ- सभ्यैः तौ
परस्परं संबोध्य केन/ कथम् सन्तोषितौ ?
3. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयं प्रदत्तः पाठमाधृत्य तं
पूरयत ।
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भूक्ता तस्मिन् विबवहीनः यः वसेत् स पुरुषाधमः ।
(ख) राजन् !
यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः बालकम्
हरेत् अत्र संशयः न ।



(ग) यत्र षष्ठी
विभक्तिः नास्ति – पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्
5. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत –
(क) श्रेष्ठ्याह = श्रेष्ठी +
आह
(ख) द्वावपि = द्वौ + अपि
(ग)
पुरुषोपार्जिता =
पुरुष +
उपार्जिता
(घ) यथेच्छया = यथा + इच्छया
(ङ)
स्नानोपकरणम् =
स्नान + उपकरणम्
(च) स्नानार्थम् = स्नान + अर्थम्
6. समस्तपदं विग्रहं वा लिखत ।
विग्रहः समस्तपदम्
(क) स्नानस्य उपकरणम् = स्नानोपकरणम्
(ख) गिरेः गुहायाम्
= गिरिगुहायाम्
(ग) धर्मस्य अधिकारी =
धर्माधिकारी
(घ) विभवेन हीनाः
= विभवहीनाः
7. यथापेक्षम् अधोलिखितानाम् शब्दानां सहायतया “लौहतुला” इति कथायाः सारांशं संस्कृतभाषया लिखत
-
जीर्णोधनः
पूर्वपुरुषोपार्जिता लौहतुला कस्यचित् श्रेष्ठिनः गृहे दत्वा देशान्तरम् प्रस्थितः
। कालान्तरे यदा सः पुनः तं तुलाविषये पृच्छति तदा श्रेष्ठिनः त्वदीया तुला
मूषकैर्भक्षिता इति वदति । तस्मात् जीर्णधनः तं श्रेष्ठिनं वदति यत् – अहं
स्नानार्थं गमिष्यामि त्वमात्मीयं शिशुः मया सह स्नानार्थं प्रेषय । वणिक्
स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य सत्त्वरं गृहमागत्य श्येनेन हृतः इति अवदत् । एवं विवदमानौ तौ
राजकूलं गतौ । यत्र धर्माधिकारी सम्मुखे सर्वं वृत्तान्तं अकथयत् । तस्मात्
परस्परं शिशु तुला च परस्परं प्रत्यार्पणेन सन्तोषितौ आसीत् ।
ByDEBASHIS
Sanskrit cbse class 9 chapter 8
Reviewed by GYAN MANDIR
on
10:41 PM
Rating:
No comments:
Post a Comment