Reach to Me

Blogger templates

Sanskrit cbse class 9 chapter 5


सूक्तिमौक्तिकम्
Only Answer
1.(क) यत्नेन वृत्तम् रक्षेत् ।
    (ख) अस्माभिः आत्मनः प्रतिकूलम् आचरणम् न कर्त्तव्यम् ।
    (ग) जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।
    (घ) पुरुषैः गुणेष्वेव प्रयत्नः कर्त्तव्यः ।
    (ङ) सज्जनानां मैत्री पुरा लब्धी पश्चात् च बुद्धिमती भवति ।
    (च) मरालैः सह वियोगेण सरोवराणां हानिः भवति ।
    (छ) भाद्रमासाद्य नद्याः जलम् अपेयं भवति ।
2.  स्तम्भः मेलनम् ।
(क) आस्वाद्यतोयाः ----- (3) नद्यः
(ख) गुणयुक्तः ------------ (4) दरिद्रः
(ग) दिनस्य पूर्वार्धभिन्नाः ---- (1) खलानां मैत्री
(घ) दिनस्य परार्धभिन्नाः ----- (2) सज्जनानां मैत्री
3. श्लोकद्वयोः आङ्ग्लभाषायां लिखत ।
(क) आरम्भगुर्वी क्षयिणी क्रमेण ............ खलसज्जनानाम् ।।
          Meaning  - Long to begin with but diminishes later, (then again), it is small to start off but increases gradually - just the way a shadow differs from the first half of the day to the second half, so does the friendship of a wicked person vs. a good person.


(ख) प्रियवाक्य ....................दरिद्रता ।।
Meaning  -   All beings are pleased when kind words are offered. Hence speak only thus. Is there a scarcity for good words?
4. भिन्नप्रकृतिकं पदं लिखत ।
          (क) सर्वस्वम्  (ख) मरालेन  (ग) धनवताम्  (घ) परितः
5. प्रश्ननिर्माणम्
(क) वृत्ततः क्षीणः दतः भवति ।  उ- कस्मात्
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम् ।  उ- किं / किम्
(ग) वृक्षाः फलं न खादन्ति ।  उ- के
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति । उ- केषाम्
6. लट् लकारे परिवर्त्तयत ।
(क) नद्यः आस्वाद्यतोयाः सन्तु ।
(ख) सः सदैव प्रियवाक्यं वदतु ।
(ग) त्वं परेषां प्रतिकूलानि न समाचर ।
(घ) ते वृत्तं यत्नेन संरक्षतु ।
(ङ) अहं परोपकाराय कार्यं करवाणि ।
7. विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत ।
(क) अध्यापकैः
(ख) पित्रा
(ग) मुनिना
(घ) मित्रेण


By 
Debashis

Sanskrit cbse class 9 chapter 5 Sanskrit cbse class 9 chapter 5 Reviewed by GYAN MANDIR on 10:33 PM Rating: 5

No comments:

My blogs are only related to PHILOSOPHY, MYTHOLOGY, ASTROLOGY, AND C.B.S.E.

Powered by Blogger.