सूक्तिमौक्तिकम्
Only Answer
1.(क) यत्नेन वृत्तम् रक्षेत् ।
(ख) अस्माभिः आत्मनः प्रतिकूलम् आचरणम् न कर्त्तव्यम् ।
(ग) जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।
(घ) पुरुषैः गुणेष्वेव प्रयत्नः कर्त्तव्यः ।
(ङ) सज्जनानां मैत्री पुरा लब्धी पश्चात् च बुद्धिमती भवति ।
(च) मरालैः सह वियोगेण सरोवराणां हानिः भवति ।
(छ) भाद्रमासाद्य नद्याः जलम् अपेयं भवति ।
2.
स्तम्भः मेलनम् ।
(क) आस्वाद्यतोयाः ----- (3) नद्यः
(ख) गुणयुक्तः ------------ (4) दरिद्रः
(ग) दिनस्य पूर्वार्धभिन्नाः ---- (1) खलानां मैत्री
(घ) दिनस्य परार्धभिन्नाः ----- (2) सज्जनानां मैत्री
3. श्लोकद्वयोः आङ्ग्लभाषायां लिखत
।
(क) आरम्भगुर्वी क्षयिणी क्रमेण
............ खलसज्जनानाम् ।।
Meaning - Long to begin with but
diminishes later, (then again), it is small to start off but increases
gradually - just the way a shadow differs from the first half of the day to the
second half, so does the friendship of a wicked person vs. a good person.
(ख) प्रियवाक्य
....................दरिद्रता ।।
Meaning - All beings are pleased
when kind words are offered. Hence speak only thus. Is there a scarcity for
good words?
4. भिन्नप्रकृतिकं पदं लिखत ।
(क)
सर्वस्वम् (ख) मरालेन (ग) धनवताम्
(घ) परितः
5. प्रश्ननिर्माणम्
(क) वृत्ततः क्षीणः दतः भवति
। उ- कस्मात्
(ख) धर्मसर्वस्वं श्रुत्वा
अवधार्यताम् । उ- किं /
किम्
(ग) वृक्षाः फलं न खादन्ति
। उ- के
(घ) खलानाम् मैत्री आरम्भगुर्वी
भवति । उ- केषाम्
6. लट् लकारे परिवर्त्तयत ।
(क) नद्यः आस्वाद्यतोयाः सन्तु ।
(ख) सः सदैव प्रियवाक्यं वदतु ।
(ग) त्वं परेषां प्रतिकूलानि न समाचर ।
(घ) ते वृत्तं यत्नेन संरक्षतु ।
(ङ) अहं परोपकाराय कार्यं करवाणि ।
7. विभक्तिं प्रयुज्य रिक्तस्थानानि
पूरयत ।
(क) अध्यापकैः
(ख) पित्रा
(ग) मुनिना
(घ) मित्रेण
Sanskrit cbse class 9 chapter 5
Reviewed by GYAN MANDIR
on
10:33 PM
Rating:

No comments:
Post a Comment