प्रत्यभिज्ञानम्
1. प्रश्नानां उत्तराणि संस्कृतभाषया लिखत
।
(क) भटः कस्य ग्रहणम् अकरोत् ?
उ- भटः सौभद्रस्य ग्रहणम् अकरोत् ।
(ख) अभिमन्युः कथं गृहीतः
आसीत् ?
उ – अशस्त्रः वञ्चयित्वा गृहीतः आसीत् ।
(ग) भीमसेनेन वृहन्नलया च पृष्टः अभिमन्युः कथं न उत्तरं न ददाति ?
उ – अपहरेण क्षुब्धः कारणात्
उत्तरं न ददाति ।
(घ) अभिमन्युः स्वग्रहणे किमर्थम् वञ्चितः इव अनुभवति ?
उ – अशस्त्रः वञ्चयित्वा गृहित कारणात् सः अभिमन्युः वञ्चितः इव
अनुभवति ।
(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते ?
उ – पितरः दर्शिताः कारणात् अभिमन्युः गोग्रहणं सुखान्तः मन्यते ।
2. अधोलिखितवाक्येषु प्रकटितः भावः चिनुत –
(क) विस्मयः (ख)
स्वाभिमानः (ग) क्रोधः (घ) शौर्यम्
(ङ) आत्मविश्वासः (च) हर्षः
3. यथास्थानं रिक्तस्थानपूर्तिं कुरुत ।
(क) खलु + एषः
= खल्वैषः (ख) बल + अधिकेन + अपि = बलाधिकेनापि
(ग) विभाति + उमावेषम् = विभात्युमावेषम् (घ) वाचालयतु + एनम् = वाचालयत्वेनम्
(ङ) रुष्यति + एषः = रुष्यत्येषः (च) त्वमेव + एनम् = त्वमेवैनम्
(छ) यातु + इति = यात्विति (ज) धनञ्जयाय + इति = धनञ्जयायेति
4. अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः कं प्रति
(क) अभिमन्युः बृहन्नलाम्
(ख) अभिमन्युः भीमसेनम्
(ग) उत्तरः राजानम्
(घ) भगवान् अभिमन्युम्
(ङ) भीमसेनः अभिमन्युम्
5. अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि ।
(क) वाचालयतु एनम् आर्यः ।
उ- अभिमन्यवे
(ख) किमर्तं तेन पदातिना गृहीतः । उ- भीमाय
(ग) कथं न माम् अभिवादयसि ।
उ- राज्ञे
(घ) मम तु भूजौ एव प्रहरणम् । उ- भीमसेनाय
(ङ) अपूर्व इव ते हर्षो ब्रूहि केन विस्मितः ?
उ- भटाय
6. पाठम् आधृत्य
श्लोकानाम् अन्वयं पूरयत ।
(क) पार्थं पितरं मातुलं जनार्दनं च
उद्दिशय कृतास्त्रस्य तरुणस्य युद्धपराजयः
युक्तः ।
(ख) कण्ठशिलष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः ।
(ग) रुष्यता भवता रमे । ते क्षेपेण न रुष्यामि, किं उक्त्वा अहं नापराद्धः, कथं (भवान्) तिष्ठति,
यातु इति ।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम् । बाहुब्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति ।
7. (क) अधोलिखितेभ्यः पदेभ्यः
उपसर्गान् विचिन्त्य लिखत ।
पदानि
उपसर्गः
(i) अवतारित अव
(ii)
विभाति
वि
(iii)
अभिभाषयः
अभि
(iv) उद्भूता उद्
(v)
तिरस्क्रियते
तिरस्
(vi)
प्रहरन्ति प्र
(vii)
उपसर्पन्तु
उप
(viii)
परिरक्षिता
परि
(ix)
प्रणमति
प्र
(ख) उदाहरममनुसृत्य कोष्ठकदत्तपदेषु
पञ्चमीविभक्तिं प्रयुज्य वाक्यानि पूरयत ।
(क)
पाठान् पठित्वा सः विद्यालयात् आगतः ।
(ख)
वृक्षात् पत्राणि पतन्ति ।
(ग)
गंगा हिमालयात् निर्गच्छति ।
(घ)
क्षम आपणात् फलानि आनयति ।
(ङ)
स्मृतिनाशात् बुद्धिनाशे भवति ।
DEBASHIS
Sanskrit cbse class 9 chapter 7
Reviewed by GYAN MANDIR
on
10:38 PM
Rating:
No comments:
Post a Comment