Reach to Me

Blogger templates

CBSE SANSKRIT CLASS 10 CHAPTER ONE

 


शुचिपर्यावरणम्

Textbook Questions and Answers only

प्रश्न 1.  एकपदेन उत्तरं लिखत - 

(क) अत्र जीवितं कीदृशं जातम्

       उत्तराणि : दुर्वहमत्र 

(ख) अहर्निशं महानगरमध्ये किं प्रचलति

       उत्तराणि: कालायासचक्रम् 

(ग) कुत्सितवस्तुमिश्रितं किमस्ति

      उत्तराणि : भक्ष्यम् 

(घ) अहं कस्मै जीवनं कामये

       उत्तराणि: मानवाय 

(ङ) केषां माला रमणीया

       उत्तराणि: ललितलतानां

प्रश्न 2.  अधोलिखितानांप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत - 

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति

           उत्तराणि :  कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति ।  

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते

    उत्तराणि: यानानां हि अनन्ताः पङ्कतयः महागरेषु सन्ति, अतः तत्र संसरणं कठिनं वर्तते  

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति

     उत्तराणि: अस्माकं पर्यावरणे वायुमयुण्डलं जलम्, भक्ष्यम्, धरा तलं च सर्व दुषितम् अस्ति । 

(घ) कविः कुत्र सञ्चरणं कर्र्तुमिच्छति

        उत्तराणि: कविः एकान्ते कान्तारे सञ्चरणं कर्र्तुमिच्छति । 

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्

         उत्तराणि: स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते

                       वातावरणे भ्रमणीयम्  

(च) अन्ति मे पद्यां शे कवेः का का मना अस्ति

उत्तराणि: अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्ति प्रियजीवनस्य कामना अस्ति । 

प्रश्न 3.  सन्धिं / सन्धिविच्छेदं कुरुत - 

(क) प्रकृतिः + _________ = प्रकृति रेव 

      उत्तराणि: एव 

(ख) स्यात् + _________ + _________ = स्यान्नैव 

      उत्तराणि: , एव 

(ग) _________ + अनन्ता = ह्यनन्ताः 

      उत्तराणि: हि

 (घ) बहिः + अन्तः + जगति = _________ 

      उत्तराणि:  बहिरन्तर्जगति

 (ङ) _________ + नगरा त् = अस्मान्नगरात् 

       उत्तराणि: अस्मात् 

(च) सम् + म् चरणम् = _________ म् 

      उत्तराणि: पञ्चरणम् 

(छ) धूमम् + मुञ्चति = _________ 

       उत्तराणि: धूमंमुञ्चति 

प्रश्न 4.  अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत

           ( भृशभृ,यत्र, तत्र, अत्र,अपि, एव, सदा,बहिः)  

(क) इदानीं वायुमयुण्डलं ___________ प्रदूषितमस्ति । 

उत्तराणि: भृशम् 

(ख) ___________ जीवन दुर्वहम् अस्ति । 

उत्तराणि: अत्र 

(ग) प्राकृतिकवातावरणे क्षणं सञ्चरणम___________

 लाभदायकः  भवति ।   

उत्तराणि: अपि 

(घ) पर्यावरणस्य संरक्षणम् _____ प्रकृतेः आराधना ।

उत्तराणि: एव 

(ङ) ___________ समयस्य सदुपदुयोगः करणीयः । 

उत्तराणि: सदा 

(च) भूकम्पित-समये ___________  गमनमेव उचितं भवति ।

उत्तराणि: बहिः 

(छ) ___________ हरीतिमा    ___________ शुचिशुचिपर्यावरणम्  

उत्तराणि: यत्रत् , तत्रत्

प्रश्न 5

(अ) अधोलिखितानां पदानां पर्यायपदं लिखत - 

(क) सलिलम् – _________ म् 

(ख) आम्रम् – _________ म् 

(ग) वनम् – _________ म् 

(घ) शरीरम् – _________ म् 

(ङ) कुटिलम् – _________ म् 

(च) पाषाणः – _________ 

उत्तराणि:  

(क) जलम् 

(ख) रसालम् 

(ग) कान्तारम् 

(घ) तनुः 

(ङ) वक्रम् 

(च) प्रस्तर: 

(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत - 

(क) सुकरम् – ___________ म् 

(ख) दूषितम् – ___________ म् 

(ग) गृह्णन्ती – ___________ 

(घ) निर्मलम् – ___________ म् 

(ङ) दानवाय – ___________ 

(च) सान्ताः – ___________ 

उत्तराणि : 

(क) दुष्दुकरम् 

(ख) निर्मलं 

(ग) मुञ्चति 

(घ) दुषितं 

(ङ) मानवाय 

(च) ध्वानम् 

प्रश्न 6.  उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत -

उत्तराणि : 

(ख) हरिततरूणाम् र्मधारय समास 

(ग) ललितलतानाम् र्मधारय समास 

(घ) नवमालिका कर्मधारय समास 

(ङ) धृतसुखसन्देशम् हुब्रीहिसमास 

(च) कज्जलमलिनम् र्मधारयसमास 

(छ) दुर्दान्तैर्दशनै कर्मधारय समास 

प्रश्न 7.  रेखाङ्कित-पदमाधृत्यप्रश्ननिर्माणं कुरुत - 

(क) शकटीयानम् ज्जलमलिनं धूम मुञ्चति । 

उत्तराणि: कीदृशम्  

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति । 

उत्तराणि: केषाम् 

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति । 

उत्तराणि: के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति । 

उत्तराणि: केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविकसुखं विद्यते  

उत्तराणि: कस्याः

 

By

Debashis 😀
 

CBSE SANSKRIT CLASS 10 CHAPTER ONE CBSE SANSKRIT CLASS 10 CHAPTER ONE Reviewed by GYAN MANDIR on 7:05 AM Rating: 5

No comments:

My blogs are only related to PHILOSOPHY, MYTHOLOGY, ASTROLOGY, AND C.B.S.E.

Powered by Blogger.