शुचिपर्यावरणम्
Textbook Questions and Answers only
प्रश्न 1. एकपदेन उत्तरं लिखत -
(क) अत्र जीवितं कीदृशं जातम् ?
उत्तराणि : दुर्वहमत्र
(ख) अहर्निशं महानगरमध्ये किं प्रचलति ?
उत्तराणि: कालायासचक्रम्
(ग) कुत्सितवस्तुमिश्रितं किमस्ति ?
उत्तराणि : भक्ष्यम्
(घ) अहं कस्मै जीवनं कामये ?
उत्तराणि: मानवाय
(ङ) केषां माला रमणीया ?
उत्तराणि: ललितलतानां
प्रश्न 2. अधोलिखितानांप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
उत्तराणि : कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति ।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
उत्तराणि: यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति, अतः तत्र संसरणं कठिनं वर्तते ।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तराणि: अस्माकं पर्यावरणे वायुमयुण्डलं जलम्, भक्ष्यम्, धरा तलं च सर्व दुषितम् अस्ति ।
(घ) कविः कुत्र सञ्चरणं कर्र्तुमिच्छति ?
उत्तराणि: कविः एकान्ते कान्तारे सञ्चरणं कर्र्तुमिच्छति ।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उत्तराणि: स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते
वातावरणे भ्रमणीयम् ।
(च) अन्ति मे पद्यां शे कवेः का का मना अस्ति ?
उत्तराणि: अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्ति प्रियजीवनस्य कामना अस्ति ।
प्रश्न 3. सन्धिं / सन्धिविच्छेदं कुरुत -
(क) प्रकृतिः + _________ = प्रकृति रेव
उत्तराणि: एव
(ख) स्यात् + _________ + _________ = स्यान्नैव
उत्तराणि: न, एव
(ग) _________ + अनन्ता = ह्यनन्ताः
उत्तराणि: हि
(घ) बहिः + अन्तः + जगति = _________
उत्तराणि: बहिरन्तर्जगति
(ङ) _________ + नगरा त् = अस्मान्नगरात्
उत्तराणि: अस्मात्
(च) सम् + म् चरणम् = _________ म्
उत्तराणि: पञ्चरणम्
(छ) धूमम् + मुञ्चति = _________
उत्तराणि: धूमंमुञ्चति
प्रश्न 4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत ।
( भृशभृ,यत्र, तत्र, अत्र,अपि, एव, सदा,बहिः)
(क) इदानीं वायुमयुण्डलं ___________ प्रदूषितमस्ति ।
उत्तराणि: भृशम्
(ख) ___________ जीवन दुर्वहम् अस्ति ।
उत्तराणि: अत्र
(ग) प्राकृतिकवातावरणे क्षणं सञ्चरणम् ___________
लाभदायकः भवति ।
उत्तराणि: अपि
(घ) पर्यावरणस्य संरक्षणम् _____ प्रकृतेः आराधना ।
उत्तराणि: एव
(ङ) ___________ समयस्य सदुपदुयोगः करणीयः ।
उत्तराणि: सदा
(च) भूकम्पित-समये ___________ गमनमेव उचितं भवति ।
उत्तराणि: बहिः
(छ) ___________ हरीतिमा ___________ शुचिशुचिपर्यावरणम् ।
उत्तराणि: यत्रत् , तत्रत्
प्रश्न 5
(अ) अधोलिखितानां पदानां पर्यायपदं लिखत -
(क) सलिलम् – _________ म्
(ख) आम्रम् – _________ म्
(ग) वनम् – _________ म्
(घ) शरीरम् – _________ म्
(ङ) कुटिलम् – _________ म्
(च) पाषाणः – _________
उत्तराणि:
(क) जलम्
(ख) रसालम्
(ग) कान्तारम्
(घ) तनुः
(ङ) वक्रम्
(च) प्रस्तर:
(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत -
(क) सुकरम् – ___________ म्
(ख) दूषितम् – ___________ म्
(ग) गृह्णन्ती – ___________
(घ) निर्मलम् – ___________ म्
(ङ) दानवाय – ___________
(च) सान्ताः – ___________
उत्तराणि :
(क) दुष्दुकरम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्
प्रश्न 6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम् च लिखत -
उत्तराणि :
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहिसमास
(च) कज्जलमलिनम् – कर्मधारयसमास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास
प्रश्न 7. रेखाङ्कित-पदमाधृत्यप्रश्ननिर्माणं कुरुत -
(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति ।
उत्तराणि: कीदृशम्
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।
उत्तराणि: केषाम्
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति ।
उत्तराणि: के
(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति ।
उत्तराणि: केषु कुत्र
(ङ) प्रकृत्याः सन्निधौ वास्तविकसुखं विद्यते ।
उत्तराणि: कस्याः
By
Debashis 😀

No comments:
Post a Comment