Reach to Me

Blogger templates

Sanskrit Class 10 Shemushi Chapter 2

 

 

 

बुद्धिबुद्धिर्बलवती सदा

प्रश्न 1.

एकपदेन उत्तरं लिखत-

(क) बुद्धिमती कुत्र व्याघ्र ददर्श ?

उत्तराणि: गहनकानने

(ख) भामिनी कया विमुक्ता ?

उत्तराणि: निजबुध्या

(ग) सर्वदा सर्वकार्येषु का बलवती ?

उत्तराणि: बुद्धिः

(घ) व्याघ्रः कस्मात् बिभोति ?

उत्तराणि: मानुषात्

(ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?

उत्तराणि: शृगालम्

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -

(क) बुद्धिमती केन उपेता पितुहं प्रति चलिता ?

उत्तराणि:  बुद्धिमती पुत् द्वयोपेता पितृर्गृहं प्रति चलिता ।

(ख) व्याघ्रः किं विचार्य पलायित:?

उत्तराणि: काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः ।

(ग) लोके महतो भयात् कः मुच्यते ?

उत्तराणि: लोके महतो भयात् बुद्धिमान् मुच्यते

(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति ?

उत्तराणि: यत् मानुषादपि बिभेषि इति वदन् जम्बुकः व्याघ्रस्य उपहासं करोति ।

(ङ) बुद्धिमती शृगालं किम् उक्तवती ?

उत्तराणि: बुद्धिमती शृगाल उक्तती -रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्र त्रयं दत्तम् । विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति, अधुना वद

प्रश्न 3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत -

(क) तत्र राजसिंहो नाम राजपुत्र वसति स्म

उत्तराणि: तत्र किम् नाम राजपुत् वसति स्म ?

(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती ।

उत्तराणि: बुद्धिमती कया पुत्रौ प्रहृतवती ?

(ग) व्याघ्रं दृष्टवा धूर्तः शृगालः अवदत्

उत्तराणि: कम् दृष्टवा धूर्तः शृगालः अवदत् ?

(घ) त्वं मा नुषात् विभषि ।

उत्तराणि: त्वम् कस्मात् विभेषि ?

(ङ) पुरा त्वया मह्यं व्याघ्र त्रयं दत्तम्

उत्तराणि: पुरा त्वया कस्मै व्याघ्र त्रय दत्तम् ?

 प्रश्न 4. अधोलिखितानि वाक्यानि घटनाक्रमानुसानुसारेण योजयत -

(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।

उत्तराणि: बुद्धिमती पुत्द्वयेन उपेता पितृर्गृहं प्रति चलिता ।

(ख) प्रत्युत्न्नमतिः सा शृगालं आक्षिपन्ती उवाच

उत्तराणि: मार्गे सा एकं व्याघ्र अपश्यत्

(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्

उत्तराणि: व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-

             अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्

(घ) मार्गे सा एकं व्याघ्र अपश्यत्

उत्तराणि: व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।

 (ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-

      अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्

उत्तराणि:  जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्

(च) बुद्धिमती पुत्द्वयेन उपेता पितृर्गृहं प्रति चलिता ।

उत्तराणि: प्रत्युत्न्नमतिः सा शृगालं आक्षिपन्ती उवाच

(छ) त्वं व्याघ्र त्रयं आनेतुंप्रतिज्ञा एकमेव आनीतवान्

उत्तराणि: त्वं व्याघ्र त्रयं आनेतुंप्रतिज्ञा एकमेव आनीतवान्

(ज) गलबद्ध शृगाल: व्याघ्रः पुनः पलायितः ।

उत्तराणि: गलबद्ध शृगाल: व्याघ्रः पुनः पलायितः ।

प्रश्न 5.

सन्धिं / सन्धि विच्छेदं व कुरुत-

(क) पितुर्गृहम् – ______ + ________ म्

(ख) एकैक: – ______ + ________

(ग) ______ – अन्यः + अपि

(घ) ______ – इति + उक्त्वा

(ङ) ______ – यत्रत् + आस्ते

उत्तराणि:

(क) पितुर्गुहम् पितुः + गृहम्

(ख) एकैकः एक + एकः

(ग) अन्योऽपि अन्यः + अपि

(घ) इत्युक्युत्वा इति + उक्त्वा

(ङ) यत्रात् रा स्ते यत्रत् + आस्ते

प्रश्न 6. अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत -  

(क) ददर्श – (दर्शितवान्, दृष्टवान्)

(ख) जगाद – (अकथयत्, अगच्छत्)

(ग) ययौ – (याचितवान्, गतवान्)

(घ) अत्तुम् – (खादितुम्, आविष्कर्तुम्)

(ङ) मुच्यते – (मुक्तो भवति , मग्नो भवति)

(च) ईक्षते – (पश्यति , इच्छति)

उत्तराणि : (क) ददर्श दृष्टवान्

(ख) जगाद अकथयत्

(ग) ययौ गतवान्

(घ) अत्तुम् खादितुम्

(ङ) मुच्मुयते मुक्तो भवति

(च) ईक्षते पश्यति

प्रश्न 7. अ. पाठात् चित्वा पर्यायपदं लिखत –

(          (क) वनम् – _________

(ख)            (ख) शृगालः – _________

(ग)        (ग)शीघ्रम् – _________

(घ)                 (घ) पत्नी – _________

(ङ)        (ङ) गच्छसि – _________

उत्तराणि

(क)      (क)वनम् काननम्

(ख)               (ख) शृगालः जम्बुकः

(ग)         (ग) शीघ्रम् सत्वरम्

(घ)         (घ) पत्नी भार्या

(ङ)                   (ङ) गच्छसि यासि

आ. पाठात् चित्वा विपरितार्थकपदं लिखत –

(क) प्रथमः – _________

(ख) उक्त्वा – _________

(ग)अधुनाधुना – _________

(घ) अवेला – _________

(ङ) बुद्धिहीना – _________

उत्तराणि :

(क) प्रथमः द्वितीयः

(ख) उक्त्वा श्रुश्त्वा

(ग) अधुनाधुना तदा

(घ) अवला वेला

(ङ) बुद्धिहीना बुद्धिमती

                                     


 By

Debashis

Sanskrit Class 10 Shemushi Chapter 2  Sanskrit Class 10 Shemushi Chapter 2 Reviewed by GYAN MANDIR on 12:04 AM Rating: 5

No comments:

My blogs are only related to PHILOSOPHY, MYTHOLOGY, ASTROLOGY, AND C.B.S.E.

Powered by Blogger.