बुद्धिबुद्धिर्बलवती सदा
प्रश्न 1.
एकपदेन उत्तरं लिखत-
(क) बुद्धिमती कुत्र व्याघ्र ददर्श ?
उत्तराणि: गहनकानने
(ख) भामिनी कया विमुक्ता ?
उत्तराणि: निजबुध्या
(ग) सर्वदा सर्वकार्येषु का बलवती ?
उत्तराणि: बुद्धिः
(घ) व्याघ्रः कस्मात् बिभोति ?
उत्तराणि: मानुषात्
(ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तराणि: शृगालम्
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
(क) बुद्धिमती केन उपेता पितुहं प्रति चलिता ?
उत्तराणि: बुद्धिमती पुत्र द्वयोपेता पितृर्गृहं प्रति चलिता ।
(ख) व्याघ्रः किं विचार्य पलायित:?
उत्तराणि: काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः ।
(ग) लोके महतो भयात् कः मुच्यते ?
उत्तराणि: लोके महतो भयात् बुद्धिमान् मुच्यते ।
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति ?
उत्तराणि: यत् मानुषादपि बिभेषि इति वदन् जम्बुकः व्याघ्रस्य उपहासं करोति ।
(ङ) बुद्धिमती शृगालं किम् उक्तवती ?
उत्तराणि: बुद्धिमती शृगालं उक्तवती -“रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्र त्रयं दत्तम् । विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति, अधुना वद ।
प्रश्न 3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत -
(क) तत्र राजसिंहो नाम राजपुत्र वसति स्म ।
उत्तराणि: तत्र किम् नाम राजपुत्र वसति स्म ?
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती ।
उत्तराणि: बुद्धिमती कया पुत्रौ प्रहृतवती ?
(ग) व्याघ्रं दृष्टवा धूर्तः शृगालः अवदत् ।
उत्तराणि: कम् दृष्टवा धूर्तः शृगालः अवदत् ?
(घ) त्वं मा नुषात् विभषि ।
उत्तराणि: त्वम् कस्मात् विभेषि ?
(ङ) पुरा त्वया मह्यं व्याघ्र त्रयं दत्तम् ।
उत्तराणि: पुरा त्वया कस्मै व्याघ्र त्रयं दत्तम् ?
प्रश्न 4. अधोलिखितानि वाक्यानि घटनाक्रमानुसानुसारेण योजयत -
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
उत्तराणि: बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृहं प्रति चलिता ।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच ।
उत्तराणि: मार्गे सा एकं व्याघ्र अपश्यत् ।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
उत्तराणि: व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-
अधुना एकमेव व्याघ्रं विभज्य भुज्यताम् ।
(घ) मार्गे सा एकं व्याघ्र अपश्यत् ।
उत्तराणि: व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-
अधुना एकमेव व्याघ्रं विभज्य भुज्यताम् ।
उत्तराणि: जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृहं प्रति चलिता ।
उत्तराणि: प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच ।
(छ) ‘त्वं व्याघ्र त्रयं आनेतुं’ प्रतिज्ञा एकमेव आनीतवान् ।
उत्तराणि: ‘त्वं व्याघ्र त्रयं आनेतुं’ प्रतिज्ञा एकमेव आनीतवान् ।
(ज) गलबद्ध शृगालक: व्याघ्रः पुनः पलायितः ।
उत्तराणि: गलबद्ध शृगालक: व्याघ्रः पुनः पलायितः ।
प्रश्न 5.
सन्धिं / सन्धि विच्छेदं वा कुरुत-
(क) पितुर्गृहम् – ______ + ________ म्
(ख) एकैक: – ______ + ________
(ग) ______ – अन्यः + अपि
(घ) ______ – इति + उक्त्वा
(ङ) ______ – यत्रत् + आस्ते
उत्तराणि:
(क) पितुर्गुहम् – पितुः + गृहम्
(ख) एकैकः – एक + एकः
(ग) अन्योऽपि – अन्यः + अपि
(घ) इत्युक्युत्वा – इति + उक्त्वा
(ङ) यत्रात् रा स्ते – यत्रत् + आस्ते
प्रश्न 6. अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत -
(क) ददर्श – (दर्शितवान्, दृष्टवान्)
(ख) जगाद – (अकथयत्, अगच्छत्)
(ग) ययौ – (याचितवान्, गतवान्)
(घ) अत्तुम् – (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते – (मुक्तो भवति , मग्नो भवति)
(च) ईक्षते – (पश्यति , इच्छति)
उत्तराणि : (क) ददर्श – दृष्टवान्
(ख) जगाद – अकथयत्
(ग) ययौ – गतवान्
(घ) अत्तुम् – खादितुम्
(ङ) मुच्मुयते – मुक्तो भवति
(च) ईक्षते – पश्यति
प्रश्न 7. अ. पाठात् चित्वा पर्यायपदं लिखत –
( (क) वनम् – _________
(ख) (ख) शृगालः – _________
(ग) (ग)शीघ्रम् – _________
(घ) (घ) पत्नी – _________
(ङ) (ङ) गच्छसि – _________
उत्तराणि
(क) (क)वनम् – काननम्
(ख) (ख) शृगालः – जम्बुकः
(ग) (ग) शीघ्रम् – सत्वरम्
(घ) (घ) पत्नी – भार्या
(ङ) (ङ) गच्छसि – यासि
आ. पाठात् चित्वा विपरितार्थकपदं लिखत –
(क) प्रथमः – _________
(ख) उक्त्वा – _________
(ग)अधुनाधुना – _________
(घ) अवेला – _________
(ङ) बुद्धिहीना – _________
उत्तराणि :
(क) प्रथमः – द्वितीयः
(ख) उक्त्वा – श्रुश्त्वा
(ग) अधुनाधुना – तदा
(घ) अवला – वेला
(ङ) बुद्धिहीना – बुद्धिमती
By
Debashis

No comments:
Post a Comment