Reach to Me

Blogger templates

Sanskrit cbse class 9 chapter 2


द्वितीयपाठः – स्वर्णकाकः
1. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषया लिखत ।
(क) निर्धनायाः वृद्धायाः दुहिता किदृशी आसीत् ?
उ – निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत् ।
(ख) बालिकया पूर्वं किम् न दृष्टं आसीत् ?
 उ – बालिकया स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकः पूर्वं न दृष्टं आसीत् ।
(ग) रुदन्तीं बालिकां काकः कथं आश्वासयत्  ?
उ – रुदन्तीं बालिकां काकः तण्डुलमूल्यं याचित्वा आश्वासयत् ।
(घ) बालिकां किम् दृष्ट्वा आश्चर्यचकिता जाता ?
  उ – बालिका चित्रविचित्रवस्तूनि सज्जितानि स्वर्णमयं भवनं दृष्ट्वा आश्चर्यचकिता जाता ।
(ङ) बालिका केन सोपानेन स्वर्णभवनम् आससाद ?
 उ – बालिका स्वर्णसोपानेन स्वर्णभवनम् आससाद ।
(च) सा ताम्रस्थाल्याः चयनाय किं तर्कं ददाति ?
 उ –  सा ताम्रस्थाल्याः चयनाय अहं निर्धनामातुर्दुहिता अस्मि इति तर्कं ददाति ।
(छ) गर्विता बालिका कीदृशी सोपानम् अयाचत् कीदृशं च प्राप्नोत् ।
 उ – गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् तथा च सा ताम्रमयं सोपानम् प्राप्नोत् ।
2. पाठात् चित्वा विलोमपदं लिखत ।
 उ –               पश्चात् - प्राग् , 
हसितुम् -  रोदितुम्  
अधः-  उपरि 
श्वेतः -  कृष्णः 
सूर्यास्तः - सूर्योदयः 
सुप्तः -  प्रबृद्धः
3. सन्धिं कुरुत ।
       नि + अवदत् =  न्यवसत्                  प्रति + अवदत् =  प्रत्यवदत् 
सूर्य + उदयः =  सूर्योदयः                  प्रति + उक्तम् =   प्रयुक्तम्
वृक्षस्य + उपरि =  वृक्षस्योपरि          अत्र + एव    =   अत्रैव
हि + अकारयत् = ह्यकारयत्             यथा + इच्छा = यथैच्छम्
+ एकाकिनी = चेकाकिनी             इति + उक्त्वा = इत्युक्त्वा
4. स्थूलपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत ।
       (क) ग्रामे निर्धना स्त्री अवसत् । उत्तरः   -   का
       (ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत् । उत्तरः – कम्
       (ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता । उत्तरः -कात् / कस्मात्
       (घ) बालिका निर्धनमातुः दुहिता आसीत् ।  उत्तरः   - कयाः
       (ङ) लुब्धाः बृद्धाः स्वर्णकाकस्य रहस्यमभिज्ञातवती । उत्तरः – कस्य
5. प्रकृति-प्रत्यय-संयोगं कुरुत ।
       (क) हस् + शतृ = हसत्                    (ख) भक्ष् + शतृ = भक्षत्
(ग) वि + लोक् + ल्यप् = विलोक्य    (घ) नि + क्षिप् + ल्यप् = निक्षिप्य
(ङ) आ + गम् + ल्यप् = आगत्य         (च) दृश् + क्तवा =  दृष्ट्वा
(छ) शी + क्त्वा =     शीत्वा             (ज) वृद्ध + टाप् = वृद्धा
(झ) सुत + टाप् =      सुता               (ञ) लघु + तमप् = लघुतमा
6.  प्रकृतिप्रत्यय-विभागं कुरुत ।
       (क) हसन् –  हस् + शतृ                   (ख) रोदितुम् –  रोद् + तुमुन्
       (ग) वृद्धा – वृद्ध + टाप्             (घ) भक्षयन् – भक्ष् + टाप्
       (ङ) दृष्ट्वा – दृश् + क्त्वा        

(च) विलोक्य – वि + लोक् + ल्यप्
       (छ) निक्षिप्य – नि + क्षिप् + ल्यप्
       (ज) आगत्य – आ + गम् + ल्यप्
       (झ) शयित्वा – शि + क्त्वा
       (ञ) सुता – सुत + टाप्
       (ट) लघुतमम् – लघु + मतुप्



धन्यवादः
देवाशिषः
Sanskrit cbse class 9 chapter 2 Sanskrit cbse class 9 chapter 2 Reviewed by GYAN MANDIR on 4:32 AM Rating: 5

No comments:

My blogs are only related to PHILOSOPHY, MYTHOLOGY, ASTROLOGY, AND C.B.S.E.

Powered by Blogger.