द्वितीयपाठः
– स्वर्णकाकः
1. अधोलिखितानां प्रश्नानां
उत्तराणि संस्कृतभाषया लिखत ।
(क) निर्धनायाः वृद्धायाः दुहिता
किदृशी आसीत् ?
उ – निर्धनायाः वृद्धायाः दुहिता
विनम्रा मनोहरा च आसीत् ।
(ख) बालिकया पूर्वं किम् न दृष्टं
आसीत् ?
उ – बालिकया स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकः
पूर्वं न दृष्टं आसीत् ।
(ग) रुदन्तीं बालिकां काकः कथं
आश्वासयत् ?
उ – रुदन्तीं बालिकां काकः तण्डुलमूल्यं
याचित्वा आश्वासयत् ।
(घ) बालिकां किम् दृष्ट्वा
आश्चर्यचकिता जाता ?
उ –
बालिका चित्रविचित्रवस्तूनि सज्जितानि स्वर्णमयं भवनं दृष्ट्वा आश्चर्यचकिता जाता
।
(ङ) बालिका केन सोपानेन स्वर्णभवनम्
आससाद ?
उ – बालिका स्वर्णसोपानेन स्वर्णभवनम् आससाद ।
(च) सा ताम्रस्थाल्याः चयनाय किं
तर्कं ददाति ?
उ – सा
ताम्रस्थाल्याः चयनाय “अहं निर्धनामातुर्दुहिता
अस्मि” इति तर्कं ददाति ।
(छ) गर्विता बालिका कीदृशी सोपानम्
अयाचत् कीदृशं च प्राप्नोत् ।
उ – गर्विता बालिका स्वर्णमयं सोपानम् अयाचत्
तथा च सा ताम्रमयं सोपानम् प्राप्नोत् ।
2. पाठात् चित्वा विलोमपदं लिखत ।
उ – पश्चात् - प्राग्
,
हसितुम्
- रोदितुम्
अधः- उपरि
श्वेतः
- कृष्णः
सूर्यास्तः
- सूर्योदयः
सुप्तः
- प्रबृद्धः
3. सन्धिं कुरुत ।
नि
+
अवदत् = न्यवसत् प्रति + अवदत् = प्रत्यवदत्
सूर्य +
उदयः = सूर्योदयः
प्रति + उक्तम् = प्रयुक्तम्
वृक्षस्य +
उपरि =
वृक्षस्योपरि अत्र +
एव = अत्रैव
हि + अकारयत् = ह्यकारयत् यथा + इच्छा = यथैच्छम्
च +
एकाकिनी = चेकाकिनी इति + उक्त्वा =
इत्युक्त्वा
4. स्थूलपदानि अधिकृत्य
प्रश्ननिर्माणं कुरुत ।
(क)
ग्रामे निर्धना स्त्री अवसत् । उत्तरः
- का
(ख)
स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत् । उत्तरः – कम्
(ग)
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता । उत्तरः -कात्
/
कस्मात्
(घ)
बालिका निर्धनमातुः दुहिता आसीत् । उत्तरः
- कयाः
(ङ)
लुब्धाः बृद्धाः स्वर्णकाकस्य रहस्यमभिज्ञातवती । उत्तरः – कस्य
5. प्रकृति-प्रत्यय-संयोगं कुरुत ।
(क)
हस् +
शतृ = हसत् (ख)
भक्ष् + शतृ = भक्षत्
(ग) वि +
लोक् + ल्यप् = विलोक्य (घ) नि + क्षिप् +
ल्यप् = निक्षिप्य
(ङ) आ +
गम् + ल्यप् = आगत्य (च) दृश् + क्तवा =
दृष्ट्वा
(छ) शी +
क्त्वा = शीत्वा (ज) वृद्ध + टाप् =
वृद्धा
(झ) सुत +
टाप् = सुता (ञ) लघु + तमप् =
लघुतमा
6. प्रकृतिप्रत्यय-विभागं कुरुत ।
(क)
हसन् – हस् +
शतृ (ख)
रोदितुम् – रोद् + तुमुन्
(ग)
वृद्धा – वृद्ध + टाप् (घ) भक्षयन् – भक्ष् + टाप्
(ङ)
दृष्ट्वा – दृश् + क्त्वा
(च)
विलोक्य – वि + लोक् + ल्यप्
(छ)
निक्षिप्य – नि + क्षिप् + ल्यप्
(ज)
आगत्य – आ + गम् + ल्यप्
(झ)
शयित्वा – शि + क्त्वा
(ञ)
सुता – सुत + टाप्
(ट)
लघुतमम् – लघु + मतुप्
धन्यवादः
देवाशिषः
Sanskrit cbse class 9 chapter 2
Reviewed by GYAN MANDIR
on
4:32 AM
Rating:

No comments:
Post a Comment