Reach to Me

Blogger templates

Sanskrit cbse class 9 chapter 1

                                          उत्तराणि तु अधोः लिखितम् मया, यद्योचितम् ततः अनुसरेत्  


1. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषया लिखत ।
(क) कविः विणापाणिं किम् कथयति ।
उ. कविः विणापाणिं नवीनामयं वीणा निनादयेति कथयति ।
(ख). वसन्ते किम् भवति  ?
उ. वसन्ते सरसा रसालाः विटपे लसन्ति ।
(ग). सरस्वत्याः वीणां श्रृत्वा किं परिवर्तनं भवतु इति कवेः इच्छां लिखत ।
उ.  सरस्वत्याः वीणां श्रृत्वा लतानां नीतान्तं शान्तिशीलं सुमं चलेत्, नदीनाञ्च कान्तसलिलं  उच्छेत् इत् कवेः इच्छा ।
(घ). कविः भागवतीं भारतीं कस्याः नद्याः तटे मधुमाधवीनाम् नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति ?
उ. कविः भागवतीं भारतीं यमुनायाः नद्याः तटे मधुमाधवीनाम् नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति ।
2. क स्तम्भे पदानि तथा च ख स्तम्भे तेषाम् पर्यायपदानि दत्तानि । तानि चित्वा पदानां समक्षे लिखत ।
   सरस्वती – वाणी, आम्र-रसालः, पवनः-समीरः, तटे-तीरे, भ्रमराणां-आलिनाम्
3. संस्कृतभाषया वाक्यरचना कुरुत ।
 (क) निनादयः – हे वाणि !  तव नवीनाम् विणाम् निनादयः ।
 (ख) मन्दमन्दम् – नीरे समीरः मन्दमन्दम् वहति ।
 (ग) मारुतः – वसन्ते मलयमारुतः वहति ।
 (घ) सलिलम् – तव विणावादनं आकर्ण्यं कान्तसलिलं उच्छलेत् ।
 (ङ) सुमनः – वसन्ते अलिनाम् सुमम् शोषयन्ति । वसन्ते विविधाः सुमनाः विकशन्ति ।
4. Oh! Goddess Saraswati in the spring time once you play your beautiful lute with your Charming moral and Concealed Songs. In this spring time, Lovely yellow sprigs are shining brightly. Also, the sound of Cuckoos are our stealing-hearts with their nice voice. Again, Oh! Vani Once play your lute.
5. अधोलिखितपदानां विलोमपदानि लिखित ।
  कठोरः – मृदुः 
कटु – मधुरः 
शीघ्रम्-  मन्द्म्
प्राचीनम् - नवीना
नीरसः -  सरसाः



Sanskrit cbse class 9 chapter 1 Sanskrit cbse class 9 chapter 1 Reviewed by GYAN MANDIR on 10:04 PM Rating: 5

No comments:

My blogs are only related to PHILOSOPHY, MYTHOLOGY, ASTROLOGY, AND C.B.S.E.

Powered by Blogger.