1. अधोलिखितानां प्रश्नानाम्
उत्तराणि संस्कृतभाषया लिखत ।
(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म ?
उ – कञ्चनपुरं नाम नगरं हिमालयपर्वतस्य
उपरि विभाति स्म ।
(ख) जीमूतकेतु किम् विचार्य जीमूतवाहनं
यौवराज्ये अभिषिक्तवान् ?
उ – जीमूतकेतु गुणैः
सम्पन्नः इति विचार्य जीमूतवाहनं
यौवराज्ये अभिषिक्तवान् ।
(ग) कल्पतरौः विषिष्ट्यमाकर्ण्य
जीमूतवाहनः किम् अचिन्तयत् ?
उ – कल्पतरौः विषिष्ट्यमाकर्ण्य
जीमूतवाहनः “परोपकारैकफलसिद्धये इमं कल्पपादम् आराधयामि” इति अचिन्तयत् ।
(घ) पाठानुसारं संसारेऽस्मिन् किं किं
नश्वरम् किञ्च अनश्वरम् ?
उ – पाठानुसारं आशरीरं सर्वं धनं नश्वरं केवलं परोपकारः एव
अनश्वरम् ।
(ङ) जीमूतवाहनस्य यशः सर्वत्र कथं
प्रथितम् ?
उ- सर्वजनानुकम्पया जीमूतवाहनस्य यशः सर्वत्र प्रथितम् ।
2. अधोलिखितवाक्येषु स्थूलपदानि
कस्मै प्रयुक्तानि ?
(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम् । उ – हिमवते
(ख) राजा संप्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान् । उ – जीमूतवाहनाय
(ग) अयं तव सदा पूज्य । उ – कल्पवृक्षाय
(घ) तात !
त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम् । उ – जीमूतकेतवे
3. अधोलिखितानां पदानां पर्यायपदं पाठात्
चित्वा लिखत ।
(क) पर्वतः – नगेन्द्रः (ख) भूपतिः – राजा (ग) इन्द्रः – शक्रः
(ध) धनम् – अर्थः
(ङ) इच्छितम् – अर्थितः (च)
समीपम् – अन्तिकम्
(छ) धरित्रीम् – पृथ्वीम् (ज) कल्याणम् – स्वस्ति, हितम्
(झ) वाणी – वाक् (ञ) वृक्षः – तरुः
4. स्तम्भ मेलनम् ।
क ख




हितैषिभिः जीमूतवाहनः

अनश्वरः धनम्
5. (क) कोष्ठकगतेषु पदेषु
चतुर्थिविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत ।
(i) स्वस्ति ---------------- (राजा) उ – राज्ञे
(ii) स्वस्ति ---------------- (प्रजा) उ – प्रजायै
(iii)स्वस्ति ---------------- (छात्र) उ – छात्राय
iv) स्वस्ति ---------------- (सर्वजनः)
उ – सर्वजनाय
(ख) कोष्ठकगतेषु पदेषु षष्ठीविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत ।
(i) तस्य --------- उद्याने कल्पतरुः आसीत्
। (गृह) उ- गृहस्य
(ii) सः --------- अन्तिकम् अगच्छत् ।
(पितृ) उ- पितुः
(iii) ---------- सर्वत्र यशः प्रथितम् ।
(जीमूतवाहन) उ- जीमूतवाहनस्य
(iv) अयं -------- तरुः । (किम्) उ- कस्य
6. स्थूलपदान्यधिकृत्य
प्रश्ननिर्माणं कुरुत ।
(क)
तरोः कृपया सः पुत्रम् आप्राप्नोत् । उ-
कस्य
(ख)
सः कल्पतरवे न्यवेदयत् । उ-
कस्मै
(ग)
धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत् । उ-
कया
(घ)
कल्पतरुः पृथिव्यां धनानि अवर्षत् । उ-
कुत्र
(ङ)
जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत् । उ-
कया
7. (क) यथास्थानं समासं विग्रहं च
कुरुत –
(i) विद्याधराणां पतिः = विद्याधरपतिः
(ii) गृहस्य उद्याने = गृहोद्याने
(iii) नगानाम् इन्द्रः = नगेन्द्रः
(iv) परेषाम् उपकारः = परोपकारः
(v) जीवानाम् अनुकम्पया = जीवानुकम्पया
(ख) उदाहरणमनुसृत्य मतुप् (मत्,वत्)
प्रत्यय प्रयोगं कृत्वा पदानि रचयत ।
(i) शक्ति + मतुप् = शक्तिमान्
(ii) धन + मतुप् = धनवान्
(iii) बुद्धि + मतुप् = बुद्धिमान्
(iv) धैर्य + मतुप् = धैर्यवान्
(v) गुण + मतुप् = गुणवान्
By
Debashis
Sanskrit cbse class 9 chapter 4
Reviewed by GYAN MANDIR
on
3:24 AM
Rating:

No comments:
Post a Comment